Declension table of ?avadīrṇa

Deva

NeuterSingularDualPlural
Nominativeavadīrṇam avadīrṇe avadīrṇāni
Vocativeavadīrṇa avadīrṇe avadīrṇāni
Accusativeavadīrṇam avadīrṇe avadīrṇāni
Instrumentalavadīrṇena avadīrṇābhyām avadīrṇaiḥ
Dativeavadīrṇāya avadīrṇābhyām avadīrṇebhyaḥ
Ablativeavadīrṇāt avadīrṇābhyām avadīrṇebhyaḥ
Genitiveavadīrṇasya avadīrṇayoḥ avadīrṇānām
Locativeavadīrṇe avadīrṇayoḥ avadīrṇeṣu

Compound avadīrṇa -

Adverb -avadīrṇam -avadīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria