Declension table of ?avadhyeya

Deva

NeuterSingularDualPlural
Nominativeavadhyeyam avadhyeye avadhyeyāni
Vocativeavadhyeya avadhyeye avadhyeyāni
Accusativeavadhyeyam avadhyeye avadhyeyāni
Instrumentalavadhyeyena avadhyeyābhyām avadhyeyaiḥ
Dativeavadhyeyāya avadhyeyābhyām avadhyeyebhyaḥ
Ablativeavadhyeyāt avadhyeyābhyām avadhyeyebhyaḥ
Genitiveavadhyeyasya avadhyeyayoḥ avadhyeyānām
Locativeavadhyeye avadhyeyayoḥ avadhyeyeṣu

Compound avadhyeya -

Adverb -avadhyeyam -avadhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria