Declension table of ?avadhyeya

Deva

MasculineSingularDualPlural
Nominativeavadhyeyaḥ avadhyeyau avadhyeyāḥ
Vocativeavadhyeya avadhyeyau avadhyeyāḥ
Accusativeavadhyeyam avadhyeyau avadhyeyān
Instrumentalavadhyeyena avadhyeyābhyām avadhyeyaiḥ avadhyeyebhiḥ
Dativeavadhyeyāya avadhyeyābhyām avadhyeyebhyaḥ
Ablativeavadhyeyāt avadhyeyābhyām avadhyeyebhyaḥ
Genitiveavadhyeyasya avadhyeyayoḥ avadhyeyānām
Locativeavadhyeye avadhyeyayoḥ avadhyeyeṣu

Compound avadhyeya -

Adverb -avadhyeyam -avadhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria