Declension table of ?avadhyatva

Deva

NeuterSingularDualPlural
Nominativeavadhyatvam avadhyatve avadhyatvāni
Vocativeavadhyatva avadhyatve avadhyatvāni
Accusativeavadhyatvam avadhyatve avadhyatvāni
Instrumentalavadhyatvena avadhyatvābhyām avadhyatvaiḥ
Dativeavadhyatvāya avadhyatvābhyām avadhyatvebhyaḥ
Ablativeavadhyatvāt avadhyatvābhyām avadhyatvebhyaḥ
Genitiveavadhyatvasya avadhyatvayoḥ avadhyatvānām
Locativeavadhyatve avadhyatvayoḥ avadhyatveṣu

Compound avadhyatva -

Adverb -avadhyatvam -avadhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria