Declension table of ?avadhyāta

Deva

NeuterSingularDualPlural
Nominativeavadhyātam avadhyāte avadhyātāni
Vocativeavadhyāta avadhyāte avadhyātāni
Accusativeavadhyātam avadhyāte avadhyātāni
Instrumentalavadhyātena avadhyātābhyām avadhyātaiḥ
Dativeavadhyātāya avadhyātābhyām avadhyātebhyaḥ
Ablativeavadhyātāt avadhyātābhyām avadhyātebhyaḥ
Genitiveavadhyātasya avadhyātayoḥ avadhyātānām
Locativeavadhyāte avadhyātayoḥ avadhyāteṣu

Compound avadhyāta -

Adverb -avadhyātam -avadhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria