Declension table of ?avadhyāta

Deva

MasculineSingularDualPlural
Nominativeavadhyātaḥ avadhyātau avadhyātāḥ
Vocativeavadhyāta avadhyātau avadhyātāḥ
Accusativeavadhyātam avadhyātau avadhyātān
Instrumentalavadhyātena avadhyātābhyām avadhyātaiḥ avadhyātebhiḥ
Dativeavadhyātāya avadhyātābhyām avadhyātebhyaḥ
Ablativeavadhyātāt avadhyātābhyām avadhyātebhyaḥ
Genitiveavadhyātasya avadhyātayoḥ avadhyātānām
Locativeavadhyāte avadhyātayoḥ avadhyāteṣu

Compound avadhyāta -

Adverb -avadhyātam -avadhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria