Declension table of ?avadhyāna

Deva

NeuterSingularDualPlural
Nominativeavadhyānam avadhyāne avadhyānāni
Vocativeavadhyāna avadhyāne avadhyānāni
Accusativeavadhyānam avadhyāne avadhyānāni
Instrumentalavadhyānena avadhyānābhyām avadhyānaiḥ
Dativeavadhyānāya avadhyānābhyām avadhyānebhyaḥ
Ablativeavadhyānāt avadhyānābhyām avadhyānebhyaḥ
Genitiveavadhyānasya avadhyānayoḥ avadhyānānām
Locativeavadhyāne avadhyānayoḥ avadhyāneṣu

Compound avadhyāna -

Adverb -avadhyānam -avadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria