Declension table of avadhya

Deva

MasculineSingularDualPlural
Nominativeavadhyaḥ avadhyau avadhyāḥ
Vocativeavadhya avadhyau avadhyāḥ
Accusativeavadhyam avadhyau avadhyān
Instrumentalavadhyena avadhyābhyām avadhyaiḥ avadhyebhiḥ
Dativeavadhyāya avadhyābhyām avadhyebhyaḥ
Ablativeavadhyāt avadhyābhyām avadhyebhyaḥ
Genitiveavadhyasya avadhyayoḥ avadhyānām
Locativeavadhye avadhyayoḥ avadhyeṣu

Compound avadhya -

Adverb -avadhyam -avadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria