Declension table of ?avadhvasta

Deva

MasculineSingularDualPlural
Nominativeavadhvastaḥ avadhvastau avadhvastāḥ
Vocativeavadhvasta avadhvastau avadhvastāḥ
Accusativeavadhvastam avadhvastau avadhvastān
Instrumentalavadhvastena avadhvastābhyām avadhvastaiḥ avadhvastebhiḥ
Dativeavadhvastāya avadhvastābhyām avadhvastebhyaḥ
Ablativeavadhvastāt avadhvastābhyām avadhvastebhyaḥ
Genitiveavadhvastasya avadhvastayoḥ avadhvastānām
Locativeavadhvaste avadhvastayoḥ avadhvasteṣu

Compound avadhvasta -

Adverb -avadhvastam -avadhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria