Declension table of ?avadhvaṃsa

Deva

MasculineSingularDualPlural
Nominativeavadhvaṃsaḥ avadhvaṃsau avadhvaṃsāḥ
Vocativeavadhvaṃsa avadhvaṃsau avadhvaṃsāḥ
Accusativeavadhvaṃsam avadhvaṃsau avadhvaṃsān
Instrumentalavadhvaṃsena avadhvaṃsābhyām avadhvaṃsaiḥ avadhvaṃsebhiḥ
Dativeavadhvaṃsāya avadhvaṃsābhyām avadhvaṃsebhyaḥ
Ablativeavadhvaṃsāt avadhvaṃsābhyām avadhvaṃsebhyaḥ
Genitiveavadhvaṃsasya avadhvaṃsayoḥ avadhvaṃsānām
Locativeavadhvaṃse avadhvaṃsayoḥ avadhvaṃseṣu

Compound avadhvaṃsa -

Adverb -avadhvaṃsam -avadhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria