Declension table of ?avadhūtaveṣā

Deva

FeminineSingularDualPlural
Nominativeavadhūtaveṣā avadhūtaveṣe avadhūtaveṣāḥ
Vocativeavadhūtaveṣe avadhūtaveṣe avadhūtaveṣāḥ
Accusativeavadhūtaveṣām avadhūtaveṣe avadhūtaveṣāḥ
Instrumentalavadhūtaveṣayā avadhūtaveṣābhyām avadhūtaveṣābhiḥ
Dativeavadhūtaveṣāyai avadhūtaveṣābhyām avadhūtaveṣābhyaḥ
Ablativeavadhūtaveṣāyāḥ avadhūtaveṣābhyām avadhūtaveṣābhyaḥ
Genitiveavadhūtaveṣāyāḥ avadhūtaveṣayoḥ avadhūtaveṣāṇām
Locativeavadhūtaveṣāyām avadhūtaveṣayoḥ avadhūtaveṣāsu

Adverb -avadhūtaveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria