Declension table of ?avadhūtaveṣa

Deva

NeuterSingularDualPlural
Nominativeavadhūtaveṣam avadhūtaveṣe avadhūtaveṣāṇi
Vocativeavadhūtaveṣa avadhūtaveṣe avadhūtaveṣāṇi
Accusativeavadhūtaveṣam avadhūtaveṣe avadhūtaveṣāṇi
Instrumentalavadhūtaveṣeṇa avadhūtaveṣābhyām avadhūtaveṣaiḥ
Dativeavadhūtaveṣāya avadhūtaveṣābhyām avadhūtaveṣebhyaḥ
Ablativeavadhūtaveṣāt avadhūtaveṣābhyām avadhūtaveṣebhyaḥ
Genitiveavadhūtaveṣasya avadhūtaveṣayoḥ avadhūtaveṣāṇām
Locativeavadhūtaveṣe avadhūtaveṣayoḥ avadhūtaveṣeṣu

Compound avadhūtaveṣa -

Adverb -avadhūtaveṣam -avadhūtaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria