Declension table of ?avadhūtaveṣa

Deva

MasculineSingularDualPlural
Nominativeavadhūtaveṣaḥ avadhūtaveṣau avadhūtaveṣāḥ
Vocativeavadhūtaveṣa avadhūtaveṣau avadhūtaveṣāḥ
Accusativeavadhūtaveṣam avadhūtaveṣau avadhūtaveṣān
Instrumentalavadhūtaveṣeṇa avadhūtaveṣābhyām avadhūtaveṣaiḥ avadhūtaveṣebhiḥ
Dativeavadhūtaveṣāya avadhūtaveṣābhyām avadhūtaveṣebhyaḥ
Ablativeavadhūtaveṣāt avadhūtaveṣābhyām avadhūtaveṣebhyaḥ
Genitiveavadhūtaveṣasya avadhūtaveṣayoḥ avadhūtaveṣāṇām
Locativeavadhūtaveṣe avadhūtaveṣayoḥ avadhūtaveṣeṣu

Compound avadhūtaveṣa -

Adverb -avadhūtaveṣam -avadhūtaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria