Declension table of ?avadhūtapraṇipātā

Deva

FeminineSingularDualPlural
Nominativeavadhūtapraṇipātā avadhūtapraṇipāte avadhūtapraṇipātāḥ
Vocativeavadhūtapraṇipāte avadhūtapraṇipāte avadhūtapraṇipātāḥ
Accusativeavadhūtapraṇipātām avadhūtapraṇipāte avadhūtapraṇipātāḥ
Instrumentalavadhūtapraṇipātayā avadhūtapraṇipātābhyām avadhūtapraṇipātābhiḥ
Dativeavadhūtapraṇipātāyai avadhūtapraṇipātābhyām avadhūtapraṇipātābhyaḥ
Ablativeavadhūtapraṇipātāyāḥ avadhūtapraṇipātābhyām avadhūtapraṇipātābhyaḥ
Genitiveavadhūtapraṇipātāyāḥ avadhūtapraṇipātayoḥ avadhūtapraṇipātānām
Locativeavadhūtapraṇipātāyām avadhūtapraṇipātayoḥ avadhūtapraṇipātāsu

Adverb -avadhūtapraṇipātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria