Declension table of ?avadhūtapraṇipāta

Deva

MasculineSingularDualPlural
Nominativeavadhūtapraṇipātaḥ avadhūtapraṇipātau avadhūtapraṇipātāḥ
Vocativeavadhūtapraṇipāta avadhūtapraṇipātau avadhūtapraṇipātāḥ
Accusativeavadhūtapraṇipātam avadhūtapraṇipātau avadhūtapraṇipātān
Instrumentalavadhūtapraṇipātena avadhūtapraṇipātābhyām avadhūtapraṇipātaiḥ avadhūtapraṇipātebhiḥ
Dativeavadhūtapraṇipātāya avadhūtapraṇipātābhyām avadhūtapraṇipātebhyaḥ
Ablativeavadhūtapraṇipātāt avadhūtapraṇipātābhyām avadhūtapraṇipātebhyaḥ
Genitiveavadhūtapraṇipātasya avadhūtapraṇipātayoḥ avadhūtapraṇipātānām
Locativeavadhūtapraṇipāte avadhūtapraṇipātayoḥ avadhūtapraṇipāteṣu

Compound avadhūtapraṇipāta -

Adverb -avadhūtapraṇipātam -avadhūtapraṇipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria