Declension table of avadhūta

Deva

NeuterSingularDualPlural
Nominativeavadhūtam avadhūte avadhūtāni
Vocativeavadhūta avadhūte avadhūtāni
Accusativeavadhūtam avadhūte avadhūtāni
Instrumentalavadhūtena avadhūtābhyām avadhūtaiḥ
Dativeavadhūtāya avadhūtābhyām avadhūtebhyaḥ
Ablativeavadhūtāt avadhūtābhyām avadhūtebhyaḥ
Genitiveavadhūtasya avadhūtayoḥ avadhūtānām
Locativeavadhūte avadhūtayoḥ avadhūteṣu

Compound avadhūta -

Adverb -avadhūtam -avadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria