Declension table of avadhūta

Deva

MasculineSingularDualPlural
Nominativeavadhūtaḥ avadhūtau avadhūtāḥ
Vocativeavadhūta avadhūtau avadhūtāḥ
Accusativeavadhūtam avadhūtau avadhūtān
Instrumentalavadhūtena avadhūtābhyām avadhūtaiḥ avadhūtebhiḥ
Dativeavadhūtāya avadhūtābhyām avadhūtebhyaḥ
Ablativeavadhūtāt avadhūtābhyām avadhūtebhyaḥ
Genitiveavadhūtasya avadhūtayoḥ avadhūtānām
Locativeavadhūte avadhūtayoḥ avadhūteṣu

Compound avadhūta -

Adverb -avadhūtam -avadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria