Declension table of ?avadhūpita

Deva

NeuterSingularDualPlural
Nominativeavadhūpitam avadhūpite avadhūpitāni
Vocativeavadhūpita avadhūpite avadhūpitāni
Accusativeavadhūpitam avadhūpite avadhūpitāni
Instrumentalavadhūpitena avadhūpitābhyām avadhūpitaiḥ
Dativeavadhūpitāya avadhūpitābhyām avadhūpitebhyaḥ
Ablativeavadhūpitāt avadhūpitābhyām avadhūpitebhyaḥ
Genitiveavadhūpitasya avadhūpitayoḥ avadhūpitānām
Locativeavadhūpite avadhūpitayoḥ avadhūpiteṣu

Compound avadhūpita -

Adverb -avadhūpitam -avadhūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria