Declension table of ?avadhūlita

Deva

NeuterSingularDualPlural
Nominativeavadhūlitam avadhūlite avadhūlitāni
Vocativeavadhūlita avadhūlite avadhūlitāni
Accusativeavadhūlitam avadhūlite avadhūlitāni
Instrumentalavadhūlitena avadhūlitābhyām avadhūlitaiḥ
Dativeavadhūlitāya avadhūlitābhyām avadhūlitebhyaḥ
Ablativeavadhūlitāt avadhūlitābhyām avadhūlitebhyaḥ
Genitiveavadhūlitasya avadhūlitayoḥ avadhūlitānām
Locativeavadhūlite avadhūlitayoḥ avadhūliteṣu

Compound avadhūlita -

Adverb -avadhūlitam -avadhūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria