Declension table of ?avadhūlana

Deva

NeuterSingularDualPlural
Nominativeavadhūlanam avadhūlane avadhūlanāni
Vocativeavadhūlana avadhūlane avadhūlanāni
Accusativeavadhūlanam avadhūlane avadhūlanāni
Instrumentalavadhūlanena avadhūlanābhyām avadhūlanaiḥ
Dativeavadhūlanāya avadhūlanābhyām avadhūlanebhyaḥ
Ablativeavadhūlanāt avadhūlanābhyām avadhūlanebhyaḥ
Genitiveavadhūlanasya avadhūlanayoḥ avadhūlanānām
Locativeavadhūlane avadhūlanayoḥ avadhūlaneṣu

Compound avadhūlana -

Adverb -avadhūlanam -avadhūlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria