Declension table of ?avadhūkā

Deva

FeminineSingularDualPlural
Nominativeavadhūkā avadhūke avadhūkāḥ
Vocativeavadhūke avadhūke avadhūkāḥ
Accusativeavadhūkām avadhūke avadhūkāḥ
Instrumentalavadhūkayā avadhūkābhyām avadhūkābhiḥ
Dativeavadhūkāyai avadhūkābhyām avadhūkābhyaḥ
Ablativeavadhūkāyāḥ avadhūkābhyām avadhūkābhyaḥ
Genitiveavadhūkāyāḥ avadhūkayoḥ avadhūkānām
Locativeavadhūkāyām avadhūkayoḥ avadhūkāsu

Adverb -avadhūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria