Declension table of ?avadhimat

Deva

NeuterSingularDualPlural
Nominativeavadhimat avadhimantī avadhimatī avadhimanti
Vocativeavadhimat avadhimantī avadhimatī avadhimanti
Accusativeavadhimat avadhimantī avadhimatī avadhimanti
Instrumentalavadhimatā avadhimadbhyām avadhimadbhiḥ
Dativeavadhimate avadhimadbhyām avadhimadbhyaḥ
Ablativeavadhimataḥ avadhimadbhyām avadhimadbhyaḥ
Genitiveavadhimataḥ avadhimatoḥ avadhimatām
Locativeavadhimati avadhimatoḥ avadhimatsu

Adverb -avadhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria