Declension table of ?avadhimat

Deva

MasculineSingularDualPlural
Nominativeavadhimān avadhimantau avadhimantaḥ
Vocativeavadhiman avadhimantau avadhimantaḥ
Accusativeavadhimantam avadhimantau avadhimataḥ
Instrumentalavadhimatā avadhimadbhyām avadhimadbhiḥ
Dativeavadhimate avadhimadbhyām avadhimadbhyaḥ
Ablativeavadhimataḥ avadhimadbhyām avadhimadbhyaḥ
Genitiveavadhimataḥ avadhimatoḥ avadhimatām
Locativeavadhimati avadhimatoḥ avadhimatsu

Compound avadhimat -

Adverb -avadhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria