Declension table of ?avadhikā

Deva

FeminineSingularDualPlural
Nominativeavadhikā avadhike avadhikāḥ
Vocativeavadhike avadhike avadhikāḥ
Accusativeavadhikām avadhike avadhikāḥ
Instrumentalavadhikayā avadhikābhyām avadhikābhiḥ
Dativeavadhikāyai avadhikābhyām avadhikābhyaḥ
Ablativeavadhikāyāḥ avadhikābhyām avadhikābhyaḥ
Genitiveavadhikāyāḥ avadhikayoḥ avadhikānām
Locativeavadhikāyām avadhikayoḥ avadhikāsu

Adverb -avadhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria