Declension table of ?avadhijñāna

Deva

NeuterSingularDualPlural
Nominativeavadhijñānam avadhijñāne avadhijñānāni
Vocativeavadhijñāna avadhijñāne avadhijñānāni
Accusativeavadhijñānam avadhijñāne avadhijñānāni
Instrumentalavadhijñānena avadhijñānābhyām avadhijñānaiḥ
Dativeavadhijñānāya avadhijñānābhyām avadhijñānebhyaḥ
Ablativeavadhijñānāt avadhijñānābhyām avadhijñānebhyaḥ
Genitiveavadhijñānasya avadhijñānayoḥ avadhijñānānām
Locativeavadhijñāne avadhijñānayoḥ avadhijñāneṣu

Compound avadhijñāna -

Adverb -avadhijñānam -avadhijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria