Declension table of ?avadhīyamānā

Deva

FeminineSingularDualPlural
Nominativeavadhīyamānā avadhīyamāne avadhīyamānāḥ
Vocativeavadhīyamāne avadhīyamāne avadhīyamānāḥ
Accusativeavadhīyamānām avadhīyamāne avadhīyamānāḥ
Instrumentalavadhīyamānayā avadhīyamānābhyām avadhīyamānābhiḥ
Dativeavadhīyamānāyai avadhīyamānābhyām avadhīyamānābhyaḥ
Ablativeavadhīyamānāyāḥ avadhīyamānābhyām avadhīyamānābhyaḥ
Genitiveavadhīyamānāyāḥ avadhīyamānayoḥ avadhīyamānānām
Locativeavadhīyamānāyām avadhīyamānayoḥ avadhīyamānāsu

Adverb -avadhīyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria