Declension table of ?avadhīyamāna

Deva

NeuterSingularDualPlural
Nominativeavadhīyamānam avadhīyamāne avadhīyamānāni
Vocativeavadhīyamāna avadhīyamāne avadhīyamānāni
Accusativeavadhīyamānam avadhīyamāne avadhīyamānāni
Instrumentalavadhīyamānena avadhīyamānābhyām avadhīyamānaiḥ
Dativeavadhīyamānāya avadhīyamānābhyām avadhīyamānebhyaḥ
Ablativeavadhīyamānāt avadhīyamānābhyām avadhīyamānebhyaḥ
Genitiveavadhīyamānasya avadhīyamānayoḥ avadhīyamānānām
Locativeavadhīyamāne avadhīyamānayoḥ avadhīyamāneṣu

Compound avadhīyamāna -

Adverb -avadhīyamānam -avadhīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria