Declension table of ?avadhīyamāna

Deva

MasculineSingularDualPlural
Nominativeavadhīyamānaḥ avadhīyamānau avadhīyamānāḥ
Vocativeavadhīyamāna avadhīyamānau avadhīyamānāḥ
Accusativeavadhīyamānam avadhīyamānau avadhīyamānān
Instrumentalavadhīyamānena avadhīyamānābhyām avadhīyamānaiḥ avadhīyamānebhiḥ
Dativeavadhīyamānāya avadhīyamānābhyām avadhīyamānebhyaḥ
Ablativeavadhīyamānāt avadhīyamānābhyām avadhīyamānebhyaḥ
Genitiveavadhīyamānasya avadhīyamānayoḥ avadhīyamānānām
Locativeavadhīyamāne avadhīyamānayoḥ avadhīyamāneṣu

Compound avadhīyamāna -

Adverb -avadhīyamānam -avadhīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria