Declension table of ?avadhīrin

Deva

NeuterSingularDualPlural
Nominativeavadhīri avadhīriṇī avadhīrīṇi
Vocativeavadhīrin avadhīri avadhīriṇī avadhīrīṇi
Accusativeavadhīri avadhīriṇī avadhīrīṇi
Instrumentalavadhīriṇā avadhīribhyām avadhīribhiḥ
Dativeavadhīriṇe avadhīribhyām avadhīribhyaḥ
Ablativeavadhīriṇaḥ avadhīribhyām avadhīribhyaḥ
Genitiveavadhīriṇaḥ avadhīriṇoḥ avadhīriṇām
Locativeavadhīriṇi avadhīriṇoḥ avadhīriṣu

Compound avadhīri -

Adverb -avadhīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria