Declension table of ?avadhīriṇī

Deva

FeminineSingularDualPlural
Nominativeavadhīriṇī avadhīriṇyau avadhīriṇyaḥ
Vocativeavadhīriṇi avadhīriṇyau avadhīriṇyaḥ
Accusativeavadhīriṇīm avadhīriṇyau avadhīriṇīḥ
Instrumentalavadhīriṇyā avadhīriṇībhyām avadhīriṇībhiḥ
Dativeavadhīriṇyai avadhīriṇībhyām avadhīriṇībhyaḥ
Ablativeavadhīriṇyāḥ avadhīriṇībhyām avadhīriṇībhyaḥ
Genitiveavadhīriṇyāḥ avadhīriṇyoḥ avadhīriṇīnām
Locativeavadhīriṇyām avadhīriṇyoḥ avadhīriṇīṣu

Compound avadhīriṇi - avadhīriṇī -

Adverb -avadhīriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria