Declension table of ?avadhīraṇā

Deva

FeminineSingularDualPlural
Nominativeavadhīraṇā avadhīraṇe avadhīraṇāḥ
Vocativeavadhīraṇe avadhīraṇe avadhīraṇāḥ
Accusativeavadhīraṇām avadhīraṇe avadhīraṇāḥ
Instrumentalavadhīraṇayā avadhīraṇābhyām avadhīraṇābhiḥ
Dativeavadhīraṇāyai avadhīraṇābhyām avadhīraṇābhyaḥ
Ablativeavadhīraṇāyāḥ avadhīraṇābhyām avadhīraṇābhyaḥ
Genitiveavadhīraṇāyāḥ avadhīraṇayoḥ avadhīraṇānām
Locativeavadhīraṇāyām avadhīraṇayoḥ avadhīraṇāsu

Adverb -avadhīraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria