Declension table of ?avadhāritin

Deva

MasculineSingularDualPlural
Nominativeavadhāritī avadhāritinau avadhāritinaḥ
Vocativeavadhāritin avadhāritinau avadhāritinaḥ
Accusativeavadhāritinam avadhāritinau avadhāritinaḥ
Instrumentalavadhāritinā avadhāritibhyām avadhāritibhiḥ
Dativeavadhāritine avadhāritibhyām avadhāritibhyaḥ
Ablativeavadhāritinaḥ avadhāritibhyām avadhāritibhyaḥ
Genitiveavadhāritinaḥ avadhāritinoḥ avadhāritinām
Locativeavadhāritini avadhāritinoḥ avadhāritiṣu

Compound avadhāriti -

Adverb -avadhāriti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria