Declension table of ?avadhāritā

Deva

FeminineSingularDualPlural
Nominativeavadhāritā avadhārite avadhāritāḥ
Vocativeavadhārite avadhārite avadhāritāḥ
Accusativeavadhāritām avadhārite avadhāritāḥ
Instrumentalavadhāritayā avadhāritābhyām avadhāritābhiḥ
Dativeavadhāritāyai avadhāritābhyām avadhāritābhyaḥ
Ablativeavadhāritāyāḥ avadhāritābhyām avadhāritābhyaḥ
Genitiveavadhāritāyāḥ avadhāritayoḥ avadhāritānām
Locativeavadhāritāyām avadhāritayoḥ avadhāritāsu

Adverb -avadhāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria