Declension table of ?avadhārha

Deva

NeuterSingularDualPlural
Nominativeavadhārham avadhārhe avadhārhāṇi
Vocativeavadhārha avadhārhe avadhārhāṇi
Accusativeavadhārham avadhārhe avadhārhāṇi
Instrumentalavadhārheṇa avadhārhābhyām avadhārhaiḥ
Dativeavadhārhāya avadhārhābhyām avadhārhebhyaḥ
Ablativeavadhārhāt avadhārhābhyām avadhārhebhyaḥ
Genitiveavadhārhasya avadhārhayoḥ avadhārhāṇām
Locativeavadhārhe avadhārhayoḥ avadhārheṣu

Compound avadhārha -

Adverb -avadhārham -avadhārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria