Declension table of ?avadhārakā

Deva

FeminineSingularDualPlural
Nominativeavadhārakā avadhārake avadhārakāḥ
Vocativeavadhārake avadhārake avadhārakāḥ
Accusativeavadhārakām avadhārake avadhārakāḥ
Instrumentalavadhārakayā avadhārakābhyām avadhārakābhiḥ
Dativeavadhārakāyai avadhārakābhyām avadhārakābhyaḥ
Ablativeavadhārakāyāḥ avadhārakābhyām avadhārakābhyaḥ
Genitiveavadhārakāyāḥ avadhārakayoḥ avadhārakāṇām
Locativeavadhārakāyām avadhārakayoḥ avadhārakāsu

Adverb -avadhārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria