Declension table of ?avadhāraka

Deva

MasculineSingularDualPlural
Nominativeavadhārakaḥ avadhārakau avadhārakāḥ
Vocativeavadhāraka avadhārakau avadhārakāḥ
Accusativeavadhārakam avadhārakau avadhārakān
Instrumentalavadhārakeṇa avadhārakābhyām avadhārakaiḥ avadhārakebhiḥ
Dativeavadhārakāya avadhārakābhyām avadhārakebhyaḥ
Ablativeavadhārakāt avadhārakābhyām avadhārakebhyaḥ
Genitiveavadhārakasya avadhārakayoḥ avadhārakāṇām
Locativeavadhārake avadhārakayoḥ avadhārakeṣu

Compound avadhāraka -

Adverb -avadhārakam -avadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria