Declension table of ?avadhāraṇīyā

Deva

FeminineSingularDualPlural
Nominativeavadhāraṇīyā avadhāraṇīye avadhāraṇīyāḥ
Vocativeavadhāraṇīye avadhāraṇīye avadhāraṇīyāḥ
Accusativeavadhāraṇīyām avadhāraṇīye avadhāraṇīyāḥ
Instrumentalavadhāraṇīyayā avadhāraṇīyābhyām avadhāraṇīyābhiḥ
Dativeavadhāraṇīyāyai avadhāraṇīyābhyām avadhāraṇīyābhyaḥ
Ablativeavadhāraṇīyāyāḥ avadhāraṇīyābhyām avadhāraṇīyābhyaḥ
Genitiveavadhāraṇīyāyāḥ avadhāraṇīyayoḥ avadhāraṇīyānām
Locativeavadhāraṇīyāyām avadhāraṇīyayoḥ avadhāraṇīyāsu

Adverb -avadhāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria