Declension table of ?avadhāraṇā

Deva

FeminineSingularDualPlural
Nominativeavadhāraṇā avadhāraṇe avadhāraṇāḥ
Vocativeavadhāraṇe avadhāraṇe avadhāraṇāḥ
Accusativeavadhāraṇām avadhāraṇe avadhāraṇāḥ
Instrumentalavadhāraṇayā avadhāraṇābhyām avadhāraṇābhiḥ
Dativeavadhāraṇāyai avadhāraṇābhyām avadhāraṇābhyaḥ
Ablativeavadhāraṇāyāḥ avadhāraṇābhyām avadhāraṇābhyaḥ
Genitiveavadhāraṇāyāḥ avadhāraṇayoḥ avadhāraṇānām
Locativeavadhāraṇāyām avadhāraṇayoḥ avadhāraṇāsu

Adverb -avadhāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria