Declension table of avadhāraṇa

Deva

NeuterSingularDualPlural
Nominativeavadhāraṇam avadhāraṇe avadhāraṇāni
Vocativeavadhāraṇa avadhāraṇe avadhāraṇāni
Accusativeavadhāraṇam avadhāraṇe avadhāraṇāni
Instrumentalavadhāraṇena avadhāraṇābhyām avadhāraṇaiḥ
Dativeavadhāraṇāya avadhāraṇābhyām avadhāraṇebhyaḥ
Ablativeavadhāraṇāt avadhāraṇābhyām avadhāraṇebhyaḥ
Genitiveavadhāraṇasya avadhāraṇayoḥ avadhāraṇānām
Locativeavadhāraṇe avadhāraṇayoḥ avadhāraṇeṣu

Compound avadhāraṇa -

Adverb -avadhāraṇam -avadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria