Declension table of avadhānin

Deva

MasculineSingularDualPlural
Nominativeavadhānī avadhāninau avadhāninaḥ
Vocativeavadhānin avadhāninau avadhāninaḥ
Accusativeavadhāninam avadhāninau avadhāninaḥ
Instrumentalavadhāninā avadhānibhyām avadhānibhiḥ
Dativeavadhānine avadhānibhyām avadhānibhyaḥ
Ablativeavadhāninaḥ avadhānibhyām avadhānibhyaḥ
Genitiveavadhāninaḥ avadhāninoḥ avadhāninām
Locativeavadhānini avadhāninoḥ avadhāniṣu

Compound avadhāni -

Adverb -avadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria