Declension table of ?avadhānavat

Deva

MasculineSingularDualPlural
Nominativeavadhānavān avadhānavantau avadhānavantaḥ
Vocativeavadhānavan avadhānavantau avadhānavantaḥ
Accusativeavadhānavantam avadhānavantau avadhānavataḥ
Instrumentalavadhānavatā avadhānavadbhyām avadhānavadbhiḥ
Dativeavadhānavate avadhānavadbhyām avadhānavadbhyaḥ
Ablativeavadhānavataḥ avadhānavadbhyām avadhānavadbhyaḥ
Genitiveavadhānavataḥ avadhānavatoḥ avadhānavatām
Locativeavadhānavati avadhānavatoḥ avadhānavatsu

Compound avadhānavat -

Adverb -avadhānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria