Declension table of ?avadhānatā

Deva

FeminineSingularDualPlural
Nominativeavadhānatā avadhānate avadhānatāḥ
Vocativeavadhānate avadhānate avadhānatāḥ
Accusativeavadhānatām avadhānate avadhānatāḥ
Instrumentalavadhānatayā avadhānatābhyām avadhānatābhiḥ
Dativeavadhānatāyai avadhānatābhyām avadhānatābhyaḥ
Ablativeavadhānatāyāḥ avadhānatābhyām avadhānatābhyaḥ
Genitiveavadhānatāyāḥ avadhānatayoḥ avadhānatānām
Locativeavadhānatāyām avadhānatayoḥ avadhānatāsu

Adverb -avadhānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria