Declension table of ?avadhṛta

Deva

NeuterSingularDualPlural
Nominativeavadhṛtam avadhṛte avadhṛtāni
Vocativeavadhṛta avadhṛte avadhṛtāni
Accusativeavadhṛtam avadhṛte avadhṛtāni
Instrumentalavadhṛtena avadhṛtābhyām avadhṛtaiḥ
Dativeavadhṛtāya avadhṛtābhyām avadhṛtebhyaḥ
Ablativeavadhṛtāt avadhṛtābhyām avadhṛtebhyaḥ
Genitiveavadhṛtasya avadhṛtayoḥ avadhṛtānām
Locativeavadhṛte avadhṛtayoḥ avadhṛteṣu

Compound avadhṛta -

Adverb -avadhṛtam -avadhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria