Declension table of ?avadhṛta

Deva

MasculineSingularDualPlural
Nominativeavadhṛtaḥ avadhṛtau avadhṛtāḥ
Vocativeavadhṛta avadhṛtau avadhṛtāḥ
Accusativeavadhṛtam avadhṛtau avadhṛtān
Instrumentalavadhṛtena avadhṛtābhyām avadhṛtaiḥ avadhṛtebhiḥ
Dativeavadhṛtāya avadhṛtābhyām avadhṛtebhyaḥ
Ablativeavadhṛtāt avadhṛtābhyām avadhṛtebhyaḥ
Genitiveavadhṛtasya avadhṛtayoḥ avadhṛtānām
Locativeavadhṛte avadhṛtayoḥ avadhṛteṣu

Compound avadhṛta -

Adverb -avadhṛtam -avadhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria