Declension table of ?avadeya

Deva

NeuterSingularDualPlural
Nominativeavadeyam avadeye avadeyāni
Vocativeavadeya avadeye avadeyāni
Accusativeavadeyam avadeye avadeyāni
Instrumentalavadeyena avadeyābhyām avadeyaiḥ
Dativeavadeyāya avadeyābhyām avadeyebhyaḥ
Ablativeavadeyāt avadeyābhyām avadeyebhyaḥ
Genitiveavadeyasya avadeyayoḥ avadeyānām
Locativeavadeye avadeyayoḥ avadeyeṣu

Compound avadeya -

Adverb -avadeyam -avadeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria