Declension table of ?avadatta

Deva

NeuterSingularDualPlural
Nominativeavadattam avadatte avadattāni
Vocativeavadatta avadatte avadattāni
Accusativeavadattam avadatte avadattāni
Instrumentalavadattena avadattābhyām avadattaiḥ
Dativeavadattāya avadattābhyām avadattebhyaḥ
Ablativeavadattāt avadattābhyām avadattebhyaḥ
Genitiveavadattasya avadattayoḥ avadattānām
Locativeavadatte avadattayoḥ avadatteṣu

Compound avadatta -

Adverb -avadattam -avadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria