Declension table of ?avadatta

Deva

MasculineSingularDualPlural
Nominativeavadattaḥ avadattau avadattāḥ
Vocativeavadatta avadattau avadattāḥ
Accusativeavadattam avadattau avadattān
Instrumentalavadattena avadattābhyām avadattaiḥ avadattebhiḥ
Dativeavadattāya avadattābhyām avadattebhyaḥ
Ablativeavadattāt avadattābhyām avadattebhyaḥ
Genitiveavadattasya avadattayoḥ avadattānām
Locativeavadatte avadattayoḥ avadatteṣu

Compound avadatta -

Adverb -avadattam -avadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria