Declension table of ?avadalita

Deva

NeuterSingularDualPlural
Nominativeavadalitam avadalite avadalitāni
Vocativeavadalita avadalite avadalitāni
Accusativeavadalitam avadalite avadalitāni
Instrumentalavadalitena avadalitābhyām avadalitaiḥ
Dativeavadalitāya avadalitābhyām avadalitebhyaḥ
Ablativeavadalitāt avadalitābhyām avadalitebhyaḥ
Genitiveavadalitasya avadalitayoḥ avadalitānām
Locativeavadalite avadalitayoḥ avadaliteṣu

Compound avadalita -

Adverb -avadalitam -avadalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria