Declension table of ?avadalita

Deva

MasculineSingularDualPlural
Nominativeavadalitaḥ avadalitau avadalitāḥ
Vocativeavadalita avadalitau avadalitāḥ
Accusativeavadalitam avadalitau avadalitān
Instrumentalavadalitena avadalitābhyām avadalitaiḥ avadalitebhiḥ
Dativeavadalitāya avadalitābhyām avadalitebhyaḥ
Ablativeavadalitāt avadalitābhyām avadalitebhyaḥ
Genitiveavadalitasya avadalitayoḥ avadalitānām
Locativeavadalite avadalitayoḥ avadaliteṣu

Compound avadalita -

Adverb -avadalitam -avadalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria