Declension table of ?avadagdhā

Deva

FeminineSingularDualPlural
Nominativeavadagdhā avadagdhe avadagdhāḥ
Vocativeavadagdhe avadagdhe avadagdhāḥ
Accusativeavadagdhām avadagdhe avadagdhāḥ
Instrumentalavadagdhayā avadagdhābhyām avadagdhābhiḥ
Dativeavadagdhāyai avadagdhābhyām avadagdhābhyaḥ
Ablativeavadagdhāyāḥ avadagdhābhyām avadagdhābhyaḥ
Genitiveavadagdhāyāḥ avadagdhayoḥ avadagdhānām
Locativeavadagdhāyām avadagdhayoḥ avadagdhāsu

Adverb -avadagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria